A 398-20 Śrāvaṇabhūṣaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 398/20
Title: Śrāvaṇabhūṣaṇa
Dimensions: 30.1 x 12.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1021
Remarks:
Reel No. A 398-20 Inventory No. 68657
Title Śravaṇabhūṣaṇa
Remarks comments Vidavdamukhamaṇḍalāvyākhyā by;
Author Narahari Bhaṭṭa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete only the commentary,
Size 30.1 x 12.5 cm
Folios 15
Lines per Folio 11–12
Foliation figures in the both upper left and lower right-hand margin of the verso, Title Rāma lies over the right foliation
Place of Deposit NAK
Accession No. 4/1021/2
Manuscript Features
few letters faded,
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
he heraṃba kimaṃba kiṃ tava kare tātasya cāṃdrīkalā
kṛtyaṃ kiṃ śarajanmanonktam anayā ʼhaṃ tātarasyām iti |
tātaḥ kupyati gṛhya tām iti tadā hartuṃ tadanyāṃ kalām
ākāśe jayati prasāritakaras taṃveramāgrā maṇiḥ || 1 ||
yaḥ sāhityasudhoṃdur
naraharerallālanaṃdanaḥ kurute |
śravaṇabhūṣaṇākhyāṃ
vidagdhamukhamaṃḍanavyākhyāṃ || 2 ||
vikārāḥ saṃti bahavo vidagdhamukhamaṃḍane |
tathāpi matkṛtaṃ bhāvi mukhyaṃ śravaṇabhūṣaṇaṃ || 3 || (fol. 1v1–4)
End
bhūpadīpayoḥ samāni viśeṣaṇāni | dīpapakṣe sadā gatir vāyuḥ | bhūpapakṣe satāṃ satpuruṣāṇām āgatir āgamanaṃ tasya hata uchāpo (!) yena sa tayā | satpuruṣāgamane kṛtāva ityarthaḥ | dīpapakṣe sadā tamasoṃdhakārasya | bhūpapakṣe | tamasas tamoguṇasya | eko vidhuś caṃdraśivaṃ yathā bhavati tathā sthitaḥ | pakṣe vidhureti saṃsthale śivaṃ kaḥ | sthitaḥ | pureti | atra kāminīti pade prathamaḥ kṣure cyute pā itya kṣure date yāminī bhavati | kāminīṃ yāminyoḥ imāni viśeṣaṇāni | aṃbaraṃ ākāśaṃ vaśtraṃ ca | cyuta dattākṣaraṃ || || || (fol. 15v7–11)
Colophon
|| iti śrīnaraharibhaṭṭaviracite śravaṇabhūṣaṇe caturthaḥ parichedaḥ (!) || || || || || (fol. 15v11)
Microfilm Details
Reel No. A 398/20
Date of Filming 18-07-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 15-11-2003
Bibliography